Original

स लब्धमानैर्विनयान्वितैर्नृपैः पुरालयैर्जानपदैश्च मानवैः ।उपोपविष्टैर्नृपतिर्वृतो बभौ सहस्रचक्षुर्भगवानिवामरैः ॥ ३७ ॥

Segmented

स लब्ध-मानेभिः विनय-अन्वितैः नृपैः पुर-आलयैः जानपदैः च मानवैः उपोपविष्टैः नृपतिः वृतो बभौ सहस्रचक्षुः भगवान् इव अमरैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
लब्ध लभ् pos=va,comp=y,f=part
मानेभिः मान pos=n,g=m,c=3,n=p
विनय विनय pos=n,comp=y
अन्वितैः अन्वित pos=a,g=m,c=3,n=p
नृपैः नृप pos=n,g=m,c=3,n=p
पुर पुर pos=n,comp=y
आलयैः आलय pos=n,g=m,c=3,n=p
जानपदैः जानपद pos=n,g=m,c=3,n=p
pos=i
मानवैः मानव pos=n,g=m,c=3,n=p
उपोपविष्टैः उपोपविश् pos=va,g=m,c=3,n=p,f=part
नृपतिः नृपति pos=n,g=m,c=1,n=s
वृतो वृ pos=va,g=m,c=1,n=s,f=part
बभौ भा pos=v,p=3,n=s,l=lit
सहस्रचक्षुः सहस्रचक्षु pos=a,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
इव इव pos=i
अमरैः अमर pos=n,g=m,c=3,n=p