Original

अथ राजवितीर्णेषु विविधेष्वासनेषु च ।राजानमेवाभिमुखा निषेदुर्नियता नृपाः ॥ ३६ ॥

Segmented

अथ राज-वितीर्णेषु विविधेष्व् आसनेषु च राजानम् एव अभिमुखाः निषेदुः नियता नृपाः

Analysis

Word Lemma Parse
अथ अथ pos=i
राज राजन् pos=n,comp=y
वितीर्णेषु वितृ pos=va,g=n,c=7,n=p,f=part
विविधेष्व् विविध pos=a,g=n,c=7,n=p
आसनेषु आसन pos=n,g=n,c=7,n=p
pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
एव एव pos=i
अभिमुखाः अभिमुख pos=a,g=m,c=1,n=p
निषेदुः निषद् pos=v,p=3,n=p,l=lit
नियता नियम् pos=va,g=m,c=1,n=p,f=part
नृपाः नृप pos=n,g=m,c=1,n=p