Original

नानानगरवास्तव्यान्पृथग्जानपदानपि ।समानिनाय मेदिन्याः प्रधानान्पृथिवीपतिः ॥ ३५ ॥

Segmented

नाना नगर-वास्तव्यान् पृथक् जानपदान् अपि समानिनाय मेदिन्याः प्रधानान् पृथिवीपतिः

Analysis

Word Lemma Parse
नाना नाना pos=i
नगर नगर pos=n,comp=y
वास्तव्यान् वास्तव्य pos=a,g=m,c=2,n=p
पृथक् पृथक् pos=i
जानपदान् जानपद pos=n,g=m,c=2,n=p
अपि अपि pos=i
समानिनाय समानी pos=v,p=3,n=s,l=lit
मेदिन्याः मेदिनी pos=n,g=f,c=6,n=s
प्रधानान् प्रधान pos=a,g=m,c=2,n=p
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s