Original

तं समीक्ष्य महाराजो युक्तं समुदितैर्गुणैः ।निश्चित्य सचिवैः सार्धं युवराजममन्यत ॥ ३४ ॥

Segmented

तम् समीक्ष्य महा-राजः युक्तम् समुदितैः गुणैः निश्चित्य सचिवैः सार्धम् युवराजम् अमन्यत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
समीक्ष्य समीक्ष् pos=vi
महा महत् pos=a,comp=y
राजः राज pos=n,g=m,c=1,n=s
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
समुदितैः संवद् pos=va,g=m,c=3,n=p,f=part
गुणैः गुण pos=n,g=m,c=3,n=p
निश्चित्य निश्चि pos=vi
सचिवैः सचिव pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
युवराजम् युवराज pos=n,g=m,c=2,n=s
अमन्यत मन् pos=v,p=3,n=s,l=lan