Original

महीमहमिमां कृत्स्नामधितिष्ठन्तमात्मजम् ।अनेन वयसा दृष्ट्वा यथा स्वर्गमवाप्नुयाम् ॥ ३३ ॥

Segmented

महीम् अहम् इमाम् कृत्स्नाम् अधितिष्ठन्तम् आत्मजम् अनेन वयसा दृष्ट्वा यथा स्वर्गम् अवाप्नुयाम्

Analysis

Word Lemma Parse
महीम् मही pos=n,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
अधितिष्ठन्तम् अधिष्ठा pos=va,g=m,c=2,n=s,f=part
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
अनेन इदम् pos=n,g=n,c=3,n=s
वयसा वयस् pos=n,g=n,c=3,n=s
दृष्ट्वा दृश् pos=vi
यथा यथा pos=i
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
अवाप्नुयाम् अवाप् pos=v,p=1,n=s,l=vidhilin