Original

यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ ।महीधरसमो धृत्यां मत्तश्च गुणवत्तरः ॥ ३२ ॥

Segmented

यम-शक्र-समः वीर्ये बृहस्पति-समः मतौ महीधर-समः धृत्याम् मत्तः च गुणवत्तरः

Analysis

Word Lemma Parse
यम यम pos=n,comp=y
शक्र शक्र pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
वीर्ये वीर्य pos=n,g=n,c=7,n=s
बृहस्पति बृहस्पति pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
मतौ मति pos=n,g=f,c=7,n=s
महीधर महीधर pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
धृत्याम् धृति pos=n,g=f,c=7,n=s
मत्तः मद् pos=n,g=m,c=5,n=s
pos=i
गुणवत्तरः गुणवत्तर pos=a,g=m,c=1,n=s