Original

वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पनः ।मत्तः प्रियतरो लोके पर्जन्य इव वृष्टिमान् ॥ ३१ ॥

Segmented

वृद्धि-कामः हि लोकस्य सर्व-भूत-अनुकम्पनः मत्तः प्रियतरो लोके पर्जन्य इव वृष्टिमान्

Analysis

Word Lemma Parse
वृद्धि वृद्धि pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
हि हि pos=i
लोकस्य लोक pos=n,g=m,c=6,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
अनुकम्पनः अनुकम्पन pos=n,g=m,c=1,n=s
मत्तः मद् pos=n,g=m,c=5,n=s
प्रियतरो प्रियतर pos=a,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
पर्जन्य पर्जन्य pos=n,g=m,c=1,n=s
इव इव pos=i
वृष्टिमान् वृष्टिमत् pos=a,g=m,c=1,n=s