Original

एषा ह्यस्य परा प्रीतिर्हृदि संपरिवर्तते ।कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम् ॥ ३० ॥

Segmented

एषा ह्य् अस्य परा प्रीतिः हृदि सम्परिवर्तते कदा नाम सुतम् द्रक्ष्याम्य् अभिषिक्तम् अहम् प्रियम्

Analysis

Word Lemma Parse
एषा एतद् pos=n,g=f,c=1,n=s
ह्य् हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
परा पर pos=n,g=f,c=1,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
सम्परिवर्तते सम्परिवृत् pos=v,p=3,n=s,l=lat
कदा कदा pos=i
नाम नाम pos=i
सुतम् सुत pos=n,g=m,c=2,n=s
द्रक्ष्याम्य् दृश् pos=v,p=1,n=s,l=lrt
अभिषिक्तम् अभिषिच् pos=va,g=m,c=2,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
प्रियम् प्रिय pos=a,g=m,c=2,n=s