Original

श्रुत्वा दशरथस्यैतद्भरतः केकयीसुतः ।गमनायाभिचक्राम शत्रुघ्नसहितस्तदा ॥ ३ ॥

Segmented

श्रुत्वा दशरथस्य एतत् भरतः केकयी-सुतः गमनाय अभिचक्राम शत्रुघ्न-सहितः तदा

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
दशरथस्य दशरथ pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
भरतः भरत pos=n,g=m,c=1,n=s
केकयी केकयी pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
गमनाय गमन pos=n,g=n,c=4,n=s
अभिचक्राम अभिक्रम् pos=v,p=3,n=s,l=lit
शत्रुघ्न शत्रुघ्न pos=n,comp=y
सहितः सहित pos=a,g=m,c=1,n=s
तदा तदा pos=i