Original

एतैस्तु बहुभिर्युक्तं गुणैरनुपमैः सुतम् ।दृष्ट्वा दशरथो राजा चक्रे चिन्तां परंतपः ॥ २९ ॥

Segmented

एतैस् तु बहुभिः युक्तम् गुणैः अनुपमैः सुतम् दृष्ट्वा दशरथो राजा चक्रे चिन्ताम् परंतपः

Analysis

Word Lemma Parse
एतैस् एतद् pos=n,g=m,c=3,n=p
तु तु pos=i
बहुभिः बहु pos=a,g=m,c=3,n=p
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
गुणैः गुण pos=n,g=m,c=3,n=p
अनुपमैः अनुपम pos=a,g=m,c=3,n=p
सुतम् सुत pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
दशरथो दशरथ pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
चिन्ताम् चिन्ता pos=n,g=f,c=2,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s