Original

तमेवंवृत्तसंपन्नमप्रधृष्य पराक्रमम् ।लोकपालोपमं नाथमकामयत मेदिनी ॥ २८ ॥

Segmented

तम् एवम् वृत्त-सम्पन्नम् अप्रधृष्य-पराक्रमम् लोकपाल-उपमम् नाथम् अकामयत मेदिनी

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
वृत्त वृत्त pos=n,comp=y
सम्पन्नम् सम्पद् pos=va,g=m,c=2,n=s,f=part
अप्रधृष्य अप्रधृष्य pos=a,comp=y
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
लोकपाल लोकपाल pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
नाथम् नाथ pos=n,g=m,c=2,n=s
अकामयत कामय् pos=v,p=3,n=s,l=lan
मेदिनी मेदिनी pos=n,g=f,c=1,n=s