Original

तथा सर्वप्रजाकान्तैः प्रीतिसंजननैः पितुः ।गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः ॥ २७ ॥

Segmented

तथा सर्व-प्रजा-कान्तैः प्रीति-संजननैः पितुः गुणैः विरुरुचे रामो दीप्तः सूर्य इव अंशुभिः

Analysis

Word Lemma Parse
तथा तथा pos=i
सर्व सर्व pos=n,comp=y
प्रजा प्रजा pos=n,comp=y
कान्तैः कान्त pos=a,g=n,c=3,n=p
प्रीति प्रीति pos=n,comp=y
संजननैः संजनन pos=n,g=n,c=3,n=p
पितुः पितृ pos=n,g=m,c=6,n=s
गुणैः गुण pos=n,g=m,c=3,n=p
विरुरुचे विरुच् pos=v,p=3,n=s,l=lit
रामो राम pos=n,g=m,c=1,n=s
दीप्तः दीप् pos=va,g=m,c=1,n=s,f=part
सूर्य सूर्य pos=n,g=m,c=1,n=s
इव इव pos=i
अंशुभिः अंशु pos=n,g=m,c=3,n=p