Original

एवं श्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः ।संमतस्त्रिषु लोकेषु वसुधायाः क्षमागुणैः ।बुद्ध्या बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेः ॥ २६ ॥

Segmented

एवम् श्रेष्ठैः गुणैः युक्तः प्रजानाम् पार्थिव-आत्मजः संमतस् त्रिषु लोकेषु वसुधायाः क्षमा-गुणैः बुद्ध्या बृहस्पतेस् तुल्यो वीर्येण अपि शचीपतेः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
श्रेष्ठैः श्रेष्ठ pos=a,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
पार्थिव पार्थिव pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
संमतस् सम्मन् pos=va,g=m,c=1,n=s,f=part
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
वसुधायाः वसुधा pos=n,g=f,c=6,n=s
क्षमा क्षमा pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
बुद्ध्या बुद्धि pos=n,g=f,c=6,n=s
बृहस्पतेस् बृहस्पति pos=n,g=m,c=6,n=s
तुल्यो तुल्य pos=a,g=m,c=1,n=s
वीर्येण वीर्य pos=n,g=n,c=3,n=s
अपि अपि pos=i
शचीपतेः शचीपति pos=n,g=m,c=6,n=s