Original

अनसूयो जितक्रोधो न दृप्तो न च मत्सरी ।न चावमन्ता भूतानां न च कालवशानुगः ॥ २५ ॥

Segmented

अनसूयो जित-क्रोधः न दृप्तो न च मत्सरी न च अवमन्ता भूतानाम् न च काल-वश-अनुगः

Analysis

Word Lemma Parse
अनसूयो अनसूय pos=a,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
क्रोधः क्रोध pos=n,g=m,c=1,n=s
pos=i
दृप्तो दृप् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
मत्सरी मत्सरिन् pos=a,g=m,c=1,n=s
pos=i
pos=i
अवमन्ता अवमन्तृ pos=a,g=m,c=1,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
pos=i
pos=i
काल काल pos=n,comp=y
वश वश pos=n,comp=y
अनुगः अनुग pos=a,g=m,c=1,n=s