Original

अभियाता प्रहर्ता च सेनानयविशारदः ।अप्रधृष्यश्च संग्रामे क्रुद्धैरपि सुरासुरैः ॥ २४ ॥

Segmented

अभियाता प्रहर्ता च सेना-नय-विशारदः अप्रधृष्यः च संग्रामे क्रुद्धैः अपि सुर-असुरैः

Analysis

Word Lemma Parse
अभियाता अभियातृ pos=n,g=m,c=1,n=s
प्रहर्ता प्रहर्तृ pos=n,g=m,c=1,n=s
pos=i
सेना सेना pos=n,comp=y
नय नय pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s
अप्रधृष्यः अप्रधृष्य pos=a,g=m,c=1,n=s
pos=i
संग्रामे संग्राम pos=n,g=m,c=7,n=s
क्रुद्धैः क्रुध् pos=va,g=m,c=3,n=p,f=part
अपि अपि pos=i
सुर सुर pos=n,comp=y
असुरैः असुर pos=n,g=m,c=3,n=p