Original

आरोहे विनये चैव युक्तो वारणवाजिनाम् ।धनुर्वेदविदां श्रेष्ठो लोकेऽतिरथसंमतः ॥ २३ ॥

Segmented

आरोहे विनये च एव युक्तो वारण-वाजिनाम् धनुर्वेद-विदाम् श्रेष्ठो लोके अतिरथ-संमतः

Analysis

Word Lemma Parse
आरोहे आरोह pos=n,g=m,c=7,n=s
विनये विनय pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
वारण वारण pos=n,comp=y
वाजिनाम् वाजिन् pos=n,g=m,c=6,n=p
धनुर्वेद धनुर्वेद pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
अतिरथ अतिरथ pos=n,comp=y
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part