Original

अर्थधर्मौ च संगृह्य सुखतन्त्रो न चालसः ।वैहारिकाणां शिल्पानां विज्ञातार्थविभागवित् ॥ २२ ॥

Segmented

अर्थ-धर्मौ च संगृह्य सुख-तन्त्रः न च अलसः वैहारिकाणाम् शिल्पानाम् विज्ञात-अर्थ-विभाग-विद्

Analysis

Word Lemma Parse
अर्थ अर्थ pos=n,comp=y
धर्मौ धर्म pos=n,g=m,c=2,n=d
pos=i
संगृह्य संग्रह् pos=vi
सुख सुख pos=n,comp=y
तन्त्रः तन्त्र pos=n,g=m,c=1,n=s
pos=i
pos=i
अलसः अलस pos=a,g=m,c=1,n=s
वैहारिकाणाम् वैहारिक pos=a,g=n,c=6,n=p
शिल्पानाम् शिल्प pos=n,g=n,c=6,n=p
विज्ञात विज्ञा pos=va,comp=y,f=part
अर्थ अर्थ pos=n,comp=y
विभाग विभाग pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s