Original

आयकर्मण्युपायज्ञः संदृष्टव्ययकर्मवित् ।श्रैष्ठ्यं शास्त्रसमूहेषु प्राप्तो व्यामिश्रकेष्वपि ॥ २१ ॥

Segmented

आय-कर्मणि उपाय-ज्ञः संदृः-व्ययकर्मन्-विद् श्रैष्ठ्यम् शास्त्र-समूहेषु प्राप्तो व्यामिश्रकेष्व् अपि

Analysis

Word Lemma Parse
आय आय pos=n,comp=y
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
उपाय उपाय pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
संदृः संदृश् pos=va,comp=y,f=part
व्ययकर्मन् व्ययकर्मन् pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
श्रैष्ठ्यम् श्रैष्ठ्य pos=n,g=n,c=2,n=s
शास्त्र शास्त्र pos=n,comp=y
समूहेषु समूह pos=n,g=m,c=7,n=p
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
व्यामिश्रकेष्व् व्यामिश्रक pos=n,g=m,c=7,n=p
अपि अपि pos=i