Original

शास्त्रज्ञश्च कृतज्ञश्च पुरुषान्तरकोविदः ।यः प्रग्रहानुग्रहयोर्यथान्यायं विचक्षणः ॥ २० ॥

Segmented

शास्त्र-ज्ञः च कृतज्ञः च पुरुष-अन्तर-कोविदः यः प्रग्रह-अनुग्रहयोः यथान्यायम् विचक्षणः

Analysis

Word Lemma Parse
शास्त्र शास्त्र pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
pos=i
कृतज्ञः कृतज्ञ pos=a,g=m,c=1,n=s
pos=i
पुरुष पुरुष pos=n,comp=y
अन्तर अन्तर pos=a,comp=y
कोविदः कोविद pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
प्रग्रह प्रग्रह pos=n,comp=y
अनुग्रहयोः अनुग्रह pos=n,g=m,c=6,n=d
यथान्यायम् यथान्यायम् pos=i
विचक्षणः विचक्षण pos=a,g=m,c=1,n=s