Original

अयं केकयराजस्य पुत्रो वसति पुत्रक ।त्वां नेतुमागतो वीर युधाजिन्मातुलस्तव ॥ २ ॥

Segmented

अयम् केकय-राजस्य पुत्रो वसति पुत्रक त्वाम् नेतुम् आगतो वीर युधाजिन् मातुलस् तव

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
केकय केकय pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
वसति वस् pos=v,p=3,n=s,l=lat
पुत्रक पुत्रक pos=n,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
नेतुम् नी pos=vi
आगतो आगम् pos=va,g=m,c=1,n=s,f=part
वीर वीर pos=n,g=m,c=8,n=s
युधाजिन् युधाजित् pos=n,g=m,c=1,n=s
मातुलस् मातुल pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s