Original

कल्याणाभिजनः साधुरदीनः सत्यवागृजुः ।वृद्धैरभिविनीतश्च द्विजैर्धर्मार्थदर्शिभिः ॥ १८ ॥

Segmented

कल्याण-अभिजनः साधुः अदीनः सत्य-वाच् ऋजुः वृद्धैः अभिविनीतः च द्विजैः धर्म-अर्थ-दर्शिभिः

Analysis

Word Lemma Parse
कल्याण कल्याण pos=a,comp=y
अभिजनः अभिजन pos=n,g=m,c=1,n=s
साधुः साधु pos=a,g=m,c=1,n=s
अदीनः अदीन pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
ऋजुः ऋजु pos=a,g=m,c=1,n=s
वृद्धैः वृद्ध pos=a,g=m,c=3,n=p
अभिविनीतः अभिविनीत pos=a,g=m,c=1,n=s
pos=i
द्विजैः द्विज pos=n,g=m,c=3,n=p
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
दर्शिभिः दर्शिन् pos=a,g=m,c=3,n=p