Original

शीलवृद्धैर्ज्ञानवृद्धैर्वयोवृद्धैश्च सज्जनैः ।कथयन्नास्त वै नित्यमस्त्रयोग्यान्तरेष्वपि ॥ १७ ॥

Segmented

शील-वृद्धैः ज्ञान-वृद्धैः वयः-वृद्धैः च सत्-जनैः कथयन्न् आस्त वै नित्यम् अस्त्र-योग्य-अन्तरेषु अपि

Analysis

Word Lemma Parse
शील शील pos=n,comp=y
वृद्धैः वृध् pos=va,g=m,c=3,n=p,f=part
ज्ञान ज्ञान pos=n,comp=y
वृद्धैः वृध् pos=va,g=m,c=3,n=p,f=part
वयः वयस् pos=n,comp=y
वृद्धैः वृध् pos=va,g=m,c=3,n=p,f=part
pos=i
सत् सत् pos=a,comp=y
जनैः जन pos=n,g=m,c=3,n=p
कथयन्न् कथय् pos=va,g=m,c=1,n=s,f=part
आस्त आस् pos=v,p=3,n=s,l=lan
वै वै pos=i
नित्यम् नित्यम् pos=i
अस्त्र अस्त्र pos=n,comp=y
योग्य योग्य pos=a,comp=y
अन्तरेषु अन्तर pos=n,g=n,c=7,n=p
अपि अपि pos=i