Original

कथंचिदुपकारेण कृतेनैकेन तुष्यति ।न स्मरत्यपकाराणां शतमप्यात्मवत्तया ॥ १६ ॥

Segmented

कथंचिद् उपकारेण कृतेन एकेन तुष्यति न स्मरत्य् अपकाराणाम् शतम् अप्य् आत्मवत्-तया

Analysis

Word Lemma Parse
कथंचिद् कथंचिद् pos=i
उपकारेण उपकार pos=n,g=m,c=3,n=s
कृतेन कृ pos=va,g=m,c=3,n=s,f=part
एकेन एक pos=n,g=m,c=3,n=s
तुष्यति तुष् pos=v,p=3,n=s,l=lat
pos=i
स्मरत्य् स्मृ pos=v,p=3,n=s,l=lat
अपकाराणाम् अपकार pos=n,g=m,c=6,n=p
शतम् शत pos=n,g=n,c=2,n=s
अप्य् अपि pos=i
आत्मवत् आत्मवत् pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s