Original

स हि नित्यं प्रशान्तात्मा मृदुपूर्वं च भाषते ।उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते ॥ १५ ॥

Segmented

स हि नित्यम् प्रशान्त-आत्मा मृदु-पूर्वम् च भाषते उच्यमानो ऽपि परुषम् न उत्तरम् प्रतिपद्यते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
नित्यम् नित्यम् pos=i
प्रशान्त प्रशम् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
मृदु मृदु pos=a,comp=y
पूर्वम् पूर्वम् pos=i
pos=i
भाषते भाष् pos=v,p=3,n=s,l=lat
उच्यमानो वच् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
परुषम् परुष pos=n,g=n,c=2,n=s
pos=i
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat