Original

एवं दशरथः प्रीतो ब्राह्मणा नैगमास्तथा ।रामस्य शीलवृत्तेन सर्वे विषयवासिनः ॥ १४ ॥

Segmented

एवम् दशरथः प्रीतो ब्राह्मणा नैगमास् तथा रामस्य शील-वृत्तेन सर्वे विषय-वासिनः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
दशरथः दशरथ pos=n,g=m,c=1,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
नैगमास् नैगम pos=n,g=m,c=1,n=p
तथा तथा pos=i
रामस्य राम pos=n,g=m,c=6,n=s
शील शील pos=n,comp=y
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
विषय विषय pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p