Original

तेषामपि महातेजा रामो रतिकरः पितुः ।स्वयम्भूरिव भूतानां बभूव गुणवत्तरः ॥ १० ॥

Segmented

तेषाम् अपि महा-तेजाः रामो रति-करः पितुः स्वयम्भूः इव भूतानाम् बभूव गुणवत्तरः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अपि अपि pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
रति रति pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
स्वयम्भूः स्वयम्भु pos=n,g=m,c=1,n=s
इव इव pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
बभूव भू pos=v,p=3,n=s,l=lit
गुणवत्तरः गुणवत्तर pos=a,g=m,c=1,n=s