Original

कस्यचित्त्वथ कालस्य राजा दशरथः सुतम् ।भरतं केकयीपुत्रमब्रवीद्रघुनन्दनः ॥ १ ॥

Segmented

कस्यचित् त्व् अथ कालस्य राजा दशरथः सुतम् भरतम् केकयी-पुत्रम् अब्रवीद् रघुनन्दनः

Analysis

Word Lemma Parse
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
त्व् तु pos=i
अथ अथ pos=i
कालस्य काल pos=n,g=m,c=6,n=s
राजा राजन् pos=n,g=m,c=1,n=s
दशरथः दशरथ pos=n,g=m,c=1,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
भरतम् भरत pos=n,g=m,c=2,n=s
केकयी केकयी pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
रघुनन्दनः रघुनन्दन pos=n,g=m,c=1,n=s