Original

गतासु तासु सर्वासु काश्यपस्यात्मजो द्विजः ।अस्वस्थहृदयश्चासीद्दुःखं स्म परिवर्तते ॥ २३ ॥

Segmented

गतासु तासु सर्वासु काश्यपस्य आत्मजः द्विजः अस्वस्थ-हृदयः च आसीत् दुःखम् स्म परिवर्तते

Analysis

Word Lemma Parse
गतासु गम् pos=va,g=f,c=7,n=p,f=part
तासु तद् pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
काश्यपस्य काश्यप pos=n,g=m,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s
अस्वस्थ अस्वस्थ pos=a,comp=y
हृदयः हृदय pos=n,g=m,c=1,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
दुःखम् दुःख pos=n,g=n,c=1,n=s
स्म स्म pos=i
परिवर्तते परिवृत् pos=v,p=3,n=s,l=lat