Original

कस्त्वं किं वर्तसे ब्रह्मञ्ज्ञातुमिच्छामहे वयम् ।एकस्त्वं विजने घोरे वने चरसि शंस नः ॥ १२ ॥

Segmented

कस् त्वम् किम् वर्तसे ब्रह्मञ् ज्ञातुम् इच्छामहे वयम् एकस् त्वम् विजने घोरे वने चरसि शंस नः

Analysis

Word Lemma Parse
कस् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
किम् pos=n,g=n,c=2,n=s
वर्तसे वृत् pos=v,p=2,n=s,l=lat
ब्रह्मञ् ब्रह्मन् pos=n,g=m,c=8,n=s
ज्ञातुम् ज्ञा pos=vi
इच्छामहे इष् pos=v,p=1,n=p,l=lat
वयम् मद् pos=n,g=,c=1,n=p
एकस् एक pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
विजने विजन pos=a,g=n,c=7,n=s
घोरे घोर pos=a,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
चरसि चर् pos=v,p=2,n=s,l=lat
शंस शंस् pos=v,p=2,n=s,l=lot
नः मद् pos=n,g=,c=2,n=p