Original

द्वैविध्यं ब्रह्मचर्यस्य भविष्यति महात्मनः ।लोकेषु प्रथितं राजन्विप्रैश्च कथितं सदा ॥ ९ ॥

Segmented

द्वैविध्यम् ब्रह्मचर्यस्य भविष्यति महात्मनः लोकेषु प्रथितम् राजन् विप्रैः च कथितम् सदा

Analysis

Word Lemma Parse
द्वैविध्यम् द्वैविध्य pos=n,g=n,c=1,n=s
ब्रह्मचर्यस्य ब्रह्मचर्य pos=n,g=n,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
लोकेषु लोक pos=n,g=m,c=7,n=p
प्रथितम् प्रथ् pos=va,g=n,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
विप्रैः विप्र pos=n,g=m,c=3,n=p
pos=i
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
सदा सदा pos=i