Original

स वने नित्यसंवृद्धो मुनिर्वनचरः सदा ।नान्यं जानाति विप्रेन्द्रो नित्यं पित्रनुवर्तनात् ॥ ८ ॥

Segmented

स वने नित्य-संवृद्धः मुनिः वन-चरः सदा न अन्यम् जानाति विप्र-इन्द्रः नित्यम् पितृ-अनुवर्तनात्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वने वन pos=n,g=n,c=7,n=s
नित्य नित्य pos=a,comp=y
संवृद्धः संवृध् pos=va,g=m,c=1,n=s,f=part
मुनिः मुनि pos=n,g=m,c=1,n=s
वन वन pos=n,comp=y
चरः चर pos=a,g=m,c=1,n=s
सदा सदा pos=i
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
जानाति ज्ञा pos=v,p=3,n=s,l=lat
विप्र विप्र pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
पितृ पितृ pos=n,comp=y
अनुवर्तनात् अनुवर्तन pos=n,g=n,c=5,n=s