Original

काश्यपस्य तु पुत्रोऽस्ति विभाण्डक इति श्रुतः ।ऋश्यशृङ्ग इति ख्यातस्तस्य पुत्रो भविष्यति ॥ ७ ॥

Segmented

काश्यपस्य तु पुत्रो ऽस्ति विभाण्डक इति श्रुतः

Analysis

Word Lemma Parse
काश्यपस्य काश्यप pos=a,g=m,c=6,n=s
तु तु pos=i
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
विभाण्डक विभाण्डक pos=n,g=m,c=1,n=s
इति इति pos=i
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part