Original

सनत्कुमारो भगवान्पूर्वं कथितवान्कथाम् ।ऋषीणां संनिधौ राजंस्तव पुत्रागमं प्रति ॥ ६ ॥

Segmented

सनत्कुमारो भगवान् पूर्वम् कथितवान् कथाम् ऋषीणाम् संनिधौ राजंस् तव पुत्र-आगमम् प्रति

Analysis

Word Lemma Parse
सनत्कुमारो सनत्कुमार pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
कथितवान् कथय् pos=va,g=m,c=1,n=s,f=part
कथाम् कथा pos=n,g=f,c=2,n=s
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
संनिधौ संनिधि pos=n,g=m,c=7,n=s
राजंस् राजन् pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्र पुत्र pos=n,comp=y
आगमम् आगम pos=n,g=m,c=2,n=s
प्रति प्रति pos=i