Original

एतच्छ्रुत्वा रहः सूतो राजानमिदमब्रवीत् ।ऋत्विग्भिरुपदिष्टोऽयं पुरावृत्तो मया श्रुतः ॥ ५ ॥

Segmented

एतच् छ्रुत्वा रहः सूतो राजानम् इदम् अब्रवीत् ऋत्विग्भिः उपदिष्टो ऽयम् पुरा वृत्तः मया श्रुतः

Analysis

Word Lemma Parse
एतच् एतद् pos=n,g=n,c=2,n=s
छ्रुत्वा श्रु pos=vi
रहः रहस् pos=n,g=n,c=2,n=s
सूतो सूत pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
ऋत्विग्भिः ऋत्विज् pos=n,g=,c=3,n=p
उपदिष्टो उपदिश् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part