Original

स निश्चितां मतिं कृत्वा यष्टव्यमिति बुद्धिमान् ।मन्त्रिभिः सह धर्मात्मा सर्वैरेव कृतात्मभिः ॥ ३ ॥

Segmented

स निश्चिताम् मतिम् कृत्वा यष्टव्यम् इति बुद्धिमान् मन्त्रिभिः सह धर्म-आत्मा सर्वैः एव कृतात्मभिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
निश्चिताम् निश्चि pos=va,g=f,c=2,n=s,f=part
मतिम् मति pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
यष्टव्यम् यज् pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
मन्त्रिभिः मन्त्रिन् pos=n,g=m,c=3,n=p
सह सह pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
एव एव pos=i
कृतात्मभिः कृतात्मन् pos=a,g=m,c=3,n=p