Original

अथ हृष्टो दशरथः सुमन्त्रं प्रत्यभाषत ।यथर्ष्यशृङ्गस्त्वानीतो विस्तरेण त्वयोच्यताम् ॥ २३ ॥

Segmented

अथ हृष्टो दशरथः सुमन्त्रम् प्रत्यभाषत यथा ऋष्यशृङ्गः त्व् आनीतो विस्तरेण त्वया उच्यताम्

Analysis

Word Lemma Parse
अथ अथ pos=i
हृष्टो हृष् pos=va,g=m,c=1,n=s,f=part
दशरथः दशरथ pos=n,g=m,c=1,n=s
सुमन्त्रम् सुमन्त्र pos=n,g=m,c=2,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
यथा यथा pos=i
ऋष्यशृङ्गः ऋष्यशृङ्ग pos=n,g=m,c=1,n=s
त्व् तु pos=i
आनीतो आनी pos=va,g=m,c=1,n=s,f=part
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
उच्यताम् वच् pos=v,p=3,n=s,l=lot