Original

वक्ष्यन्ति चिन्तयित्वा ते तस्योपायांश्च तान्क्षमान् ।आनेष्यामो वयं विप्रं न च दोषो भविष्यति ॥ २० ॥

Segmented

वक्ष्यन्ति चिन्तयित्वा ते तस्य उपायान् च तान् क्षमान् आनेष्यामो वयम् विप्रम् न च दोषो भविष्यति

Analysis

Word Lemma Parse
वक्ष्यन्ति वच् pos=v,p=3,n=p,l=lrt
चिन्तयित्वा चिन्तय् pos=vi
ते तद् pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
उपायान् उपाय pos=n,g=m,c=2,n=p
pos=i
तान् तद् pos=n,g=m,c=2,n=p
क्षमान् क्षम pos=a,g=m,c=2,n=p
आनेष्यामो आनी pos=v,p=1,n=p,l=lrt
वयम् मद् pos=n,g=,c=1,n=p
विप्रम् विप्र pos=n,g=m,c=2,n=s
pos=i
pos=i
दोषो दोष pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt