Original

चिन्तयानस्य तस्यैवं बुद्धिरासीन्महात्मनः ।सुतार्थं वाजिमेधेन किमर्थं न यजाम्यहम् ॥ २ ॥

Segmented

चिन्तयानस्य तस्य एवम् बुद्धिः आसीन् महात्मनः सुत-अर्थम् वाजिमेधेन किम् अर्थम् न यजाम्य् अहम्

Analysis

Word Lemma Parse
चिन्तयानस्य चिन्तय् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
एवम् एवम् pos=i
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
आसीन् अस् pos=v,p=3,n=s,l=lan
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
सुत सुत pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वाजिमेधेन वाजिमेध pos=n,g=m,c=3,n=s
किम् pos=n,g=n,c=2,n=s
अर्थम् अर्थ pos=n,g=n,c=2,n=s
pos=i
यजाम्य् यज् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s