Original

ते तु राज्ञो वचः श्रुत्वा व्यथिता वनताननाः ।न गच्छेम ऋषेर्भीता अनुनेष्यन्ति तं नृपम् ॥ १९ ॥

Segmented

ते तु राज्ञो वचः श्रुत्वा व्यथ्-अवनत-आननाः न गच्छेम ऋषेः भीता अनुनेष्यन्ति तम् नृपम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
राज्ञो राजन् pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
व्यथ् व्यथ् pos=va,comp=y,f=part
अवनत अवनम् pos=va,comp=y,f=part
आननाः आनन pos=n,g=m,c=1,n=p
pos=i
गच्छेम गम् pos=v,p=1,n=p,l=vidhilin
ऋषेः ऋषि pos=n,g=m,c=5,n=s
भीता भी pos=va,g=m,c=1,n=p,f=part
अनुनेष्यन्ति अनुनी pos=v,p=3,n=p,l=lrt
तम् तद् pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s