Original

ततो राजा विनिश्चित्य सह मन्त्रिभिरात्मवान् ।पुरोहितममात्यांश्च प्रेषयिष्यति सत्कृतान् ॥ १८ ॥

Segmented

ततो राजा विनिश्चित्य सह मन्त्रिभिः आत्मवान् पुरोहितम् अमात्यांः च प्रेषयिष्यति सत्कृतान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
विनिश्चित्य विनिश्चि pos=vi
सह सह pos=i
मन्त्रिभिः मन्त्रिन् pos=n,g=m,c=3,n=p
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s
पुरोहितम् पुरोहित pos=n,g=m,c=2,n=s
अमात्यांः अमात्य pos=n,g=m,c=2,n=p
pos=i
प्रेषयिष्यति प्रेषय् pos=v,p=3,n=s,l=lrt
सत्कृतान् सत्कृ pos=va,g=m,c=2,n=p,f=part