Original

तेषां तु वचनं श्रुत्वा राजा चिन्तां प्रपत्स्यते ।केनोपायेन वै शक्यमिहानेतुं स वीर्यवान् ॥ १७ ॥

Segmented

तेषाम् तु वचनम् श्रुत्वा राजा चिन्ताम् प्रपत्स्यते केन उपायेन वै शक्यम् इह आनेतुम् स वीर्यवान्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
चिन्ताम् चिन्ता pos=n,g=f,c=2,n=s
प्रपत्स्यते प्रपद् pos=v,p=3,n=s,l=lrt
केन pos=n,g=m,c=3,n=s
उपायेन उपाय pos=n,g=m,c=3,n=s
वै वै pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
इह इह pos=i
आनेतुम् आनी pos=vi
तद् pos=n,g=m,c=1,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s