Original

वक्ष्यन्ति ते महीपालं ब्राह्मणा वेदपारगाः ।विभाण्डकसुतं राजन्सर्वोपायैरिहानय ॥ १५ ॥

Segmented

वक्ष्यन्ति ते महीपालम् ब्राह्मणा वेदपारगाः विभाण्डक-सुतम् राजन् सर्व-उपायैः इह आनय

Analysis

Word Lemma Parse
वक्ष्यन्ति वच् pos=v,p=3,n=p,l=lrt
ते तद् pos=n,g=m,c=1,n=p
महीपालम् महीपाल pos=n,g=m,c=2,n=s
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
वेदपारगाः वेदपारग pos=n,g=m,c=1,n=p
विभाण्डक विभाण्डक pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
उपायैः उपाय pos=n,g=m,c=3,n=p
इह इह pos=i
आनय आनी pos=v,p=2,n=s,l=lot