Original

तस्य व्यतिक्रमाद्राज्ञो भविष्यति सुदारुणा ।अनावृष्टिः सुघोरा वै सर्वभूतभयावहा ॥ १२ ॥

Segmented

तस्य व्यतिक्रमाद् राज्ञो भविष्यति सु दारुणा अनावृष्टिः सु घोरा वै सर्व-भूत-भय-आवहा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
व्यतिक्रमाद् व्यतिक्रम pos=n,g=m,c=5,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
सु सु pos=i
दारुणा दारुण pos=a,g=f,c=1,n=s
अनावृष्टिः अनावृष्टि pos=n,g=f,c=1,n=s
सु सु pos=i
घोरा घोर pos=a,g=f,c=1,n=s
वै वै pos=i
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
भय भय pos=n,comp=y
आवहा आवह pos=a,g=f,c=1,n=s