Original

तस्यैवं वर्तमानस्य कालः समभिवर्तत ।अग्निं शुश्रूषमाणस्य पितरं च यशस्विनम् ॥ १० ॥

Segmented

तस्य एवम् वर्तमानस्य कालः समभिवर्तत अग्निम् शुश्रूषमाणस्य पितरम् च यशस्विनम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
एवम् एवम् pos=i
वर्तमानस्य वृत् pos=va,g=m,c=6,n=s,f=part
कालः काल pos=n,g=m,c=1,n=s
समभिवर्तत समभिवृत् pos=v,p=3,n=s,l=lan
अग्निम् अग्नि pos=n,g=m,c=2,n=s
शुश्रूषमाणस्य शुश्रूष् pos=va,g=m,c=6,n=s,f=part
पितरम् पितृ pos=n,g=m,c=2,n=s
pos=i
यशस्विनम् यशस्विन् pos=a,g=m,c=2,n=s