Original

ततः सीतां महाभागामूर्मिलां च यशस्विनीम् ।कुशध्वजसुते चोभे जगृहुर्नृपपत्नयः ॥ ९ ॥

Segmented

ततः सीताम् महाभागाम् ऊर्मिलाम् च यशस्विनीम् कुशध्वज-सुते च उभे जगृहुः नृप-पत्नयः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सीताम् सीता pos=n,g=f,c=2,n=s
महाभागाम् महाभाग pos=a,g=f,c=2,n=s
ऊर्मिलाम् ऊर्मिला pos=n,g=f,c=2,n=s
pos=i
यशस्विनीम् यशस्विन् pos=a,g=f,c=2,n=s
कुशध्वज कुशध्वज pos=n,comp=y
सुते सुता pos=n,g=f,c=2,n=d
pos=i
उभे उभ् pos=n,g=f,c=2,n=d
जगृहुः ग्रह् pos=v,p=3,n=p,l=lit
नृप नृप pos=n,comp=y
पत्नयः पत्नी pos=n,g=,c=1,n=p