Original

कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा ।वधूप्रतिग्रहे युक्ता याश्चान्या राजयोषितः ॥ ८ ॥

Segmented

कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा वधू-प्रतिग्रहे युक्ता याः च अन्या राज-योषितः

Analysis

Word Lemma Parse
कौसल्या कौसल्या pos=n,g=f,c=1,n=s
pos=i
सुमित्रा सुमित्रा pos=n,g=f,c=1,n=s
pos=i
कैकेयी कैकेयी pos=n,g=f,c=1,n=s
pos=i
सुमध्यमा सुमध्यमा pos=n,g=f,c=1,n=s
वधू वधू pos=n,comp=y
प्रतिग्रहे प्रतिग्रह pos=n,g=m,c=7,n=s
युक्ता युज् pos=va,g=f,c=1,n=s,f=part
याः यद् pos=n,g=f,c=1,n=p
pos=i
अन्या अन्य pos=n,g=f,c=1,n=s
राज राजन् pos=n,comp=y
योषितः योषित् pos=n,g=f,c=1,n=p