Original

राजप्रवेशसुमुखैः पौरैर्मङ्गलवादिभिः ।संपूर्णां प्राविशद्राजा जनौघैः समलंकृताम् ॥ ७ ॥

Segmented

राज-प्रवेश-सुमुखैः पौरैः मङ्गल-वादिभिः सम्पूर्णाम् प्राविशद् राजा जन-ओघैः समलंकृताम्

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
प्रवेश प्रवेश pos=n,comp=y
सुमुखैः सुमुख pos=a,g=m,c=3,n=p
पौरैः पौर pos=n,g=m,c=3,n=p
मङ्गल मङ्गल pos=n,comp=y
वादिभिः वादिन् pos=a,g=m,c=3,n=p
सम्पूर्णाम् सम्पृ pos=va,g=f,c=2,n=s,f=part
प्राविशद् प्रविश् pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
जन जन pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
समलंकृताम् समलंकृ pos=va,g=f,c=2,n=s,f=part