Original

पताकाध्वजिनीं रम्यां तूर्योद्घुष्टनिनादिताम् ।सिक्तराजपथां रम्यां प्रकीर्णकुसुमोत्कराम् ॥ ६ ॥

Segmented

पताका-ध्वजिन् रम्याम् तूर्य-उद्घुष्ट-निनादिताम् सिच्-राज-पथाम् रम्याम् प्रकीर्ण-कुसुम-उत्कराम्

Analysis

Word Lemma Parse
पताका पताका pos=n,comp=y
ध्वजिन् ध्वजिन् pos=a,g=f,c=2,n=s
रम्याम् रम्य pos=a,g=f,c=2,n=s
तूर्य तूर्य pos=n,comp=y
उद्घुष्ट उद्घुष्ट pos=n,comp=y
निनादिताम् निनादय् pos=va,g=f,c=2,n=s,f=part
सिच् सिच् pos=va,comp=y,f=part
राज राजन् pos=n,comp=y
पथाम् पथ pos=n,g=f,c=2,n=s
रम्याम् रम्य pos=a,g=f,c=2,n=s
प्रकीर्ण प्रक्￞ pos=va,comp=y,f=part
कुसुम कुसुम pos=n,comp=y
उत्कराम् उत्कर pos=n,g=f,c=2,n=s