Original

गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः ।चोदयामास तां सेनां जगामाशु ततः पुरीम् ॥ ५ ॥

Segmented

गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः चोदयामास ताम् सेनाम् जगाम आशु ततः पुरीम्

Analysis

Word Lemma Parse
गतो गम् pos=va,g=m,c=1,n=s,f=part
राम राम pos=n,g=m,c=1,n=s
इति इति pos=i
श्रुत्वा श्रु pos=vi
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
प्रमुदितो प्रमुद् pos=va,g=m,c=1,n=s,f=part
नृपः नृप pos=n,g=m,c=1,n=s
चोदयामास चोदय् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
आशु आशु pos=i
ततः ततस् pos=i
पुरीम् पुरी pos=n,g=f,c=2,n=s