Original

रामस्य वचनं श्रुत्वा राजा दशरथः सुतम् ।बाहुभ्यां संपरिष्वज्य मूर्ध्नि चाघ्राय राघवम् ॥ ४ ॥

Segmented

रामस्य वचनम् श्रुत्वा राजा दशरथः सुतम् बाहुभ्याम् सम्परिष्वज्य मूर्ध्नि च आघ्राय राघवम्

Analysis

Word Lemma Parse
रामस्य राम pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
दशरथः दशरथ pos=n,g=m,c=1,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
सम्परिष्वज्य सम्परिष्वज् pos=vi
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
pos=i
आघ्राय आघ्रा pos=vi
राघवम् राघव pos=n,g=m,c=2,n=s